Declension table of ?kṛtakṣaṇa

Deva

MasculineSingularDualPlural
Nominativekṛtakṣaṇaḥ kṛtakṣaṇau kṛtakṣaṇāḥ
Vocativekṛtakṣaṇa kṛtakṣaṇau kṛtakṣaṇāḥ
Accusativekṛtakṣaṇam kṛtakṣaṇau kṛtakṣaṇān
Instrumentalkṛtakṣaṇena kṛtakṣaṇābhyām kṛtakṣaṇaiḥ kṛtakṣaṇebhiḥ
Dativekṛtakṣaṇāya kṛtakṣaṇābhyām kṛtakṣaṇebhyaḥ
Ablativekṛtakṣaṇāt kṛtakṣaṇābhyām kṛtakṣaṇebhyaḥ
Genitivekṛtakṣaṇasya kṛtakṣaṇayoḥ kṛtakṣaṇānām
Locativekṛtakṣaṇe kṛtakṣaṇayoḥ kṛtakṣaṇeṣu

Compound kṛtakṣaṇa -

Adverb -kṛtakṣaṇam -kṛtakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria