Declension table of ?kṛtajñaśīla

Deva

MasculineSingularDualPlural
Nominativekṛtajñaśīlaḥ kṛtajñaśīlau kṛtajñaśīlāḥ
Vocativekṛtajñaśīla kṛtajñaśīlau kṛtajñaśīlāḥ
Accusativekṛtajñaśīlam kṛtajñaśīlau kṛtajñaśīlān
Instrumentalkṛtajñaśīlena kṛtajñaśīlābhyām kṛtajñaśīlaiḥ kṛtajñaśīlebhiḥ
Dativekṛtajñaśīlāya kṛtajñaśīlābhyām kṛtajñaśīlebhyaḥ
Ablativekṛtajñaśīlāt kṛtajñaśīlābhyām kṛtajñaśīlebhyaḥ
Genitivekṛtajñaśīlasya kṛtajñaśīlayoḥ kṛtajñaśīlānām
Locativekṛtajñaśīle kṛtajñaśīlayoḥ kṛtajñaśīleṣu

Compound kṛtajñaśīla -

Adverb -kṛtajñaśīlam -kṛtajñaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria