Declension table of ?kṛtajñatva

Deva

NeuterSingularDualPlural
Nominativekṛtajñatvam kṛtajñatve kṛtajñatvāni
Vocativekṛtajñatva kṛtajñatve kṛtajñatvāni
Accusativekṛtajñatvam kṛtajñatve kṛtajñatvāni
Instrumentalkṛtajñatvena kṛtajñatvābhyām kṛtajñatvaiḥ
Dativekṛtajñatvāya kṛtajñatvābhyām kṛtajñatvebhyaḥ
Ablativekṛtajñatvāt kṛtajñatvābhyām kṛtajñatvebhyaḥ
Genitivekṛtajñatvasya kṛtajñatvayoḥ kṛtajñatvānām
Locativekṛtajñatve kṛtajñatvayoḥ kṛtajñatveṣu

Compound kṛtajñatva -

Adverb -kṛtajñatvam -kṛtajñatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria