Declension table of ?kṛtajijñāsā

Deva

FeminineSingularDualPlural
Nominativekṛtajijñāsā kṛtajijñāse kṛtajijñāsāḥ
Vocativekṛtajijñāse kṛtajijñāse kṛtajijñāsāḥ
Accusativekṛtajijñāsām kṛtajijñāse kṛtajijñāsāḥ
Instrumentalkṛtajijñāsayā kṛtajijñāsābhyām kṛtajijñāsābhiḥ
Dativekṛtajijñāsāyai kṛtajijñāsābhyām kṛtajijñāsābhyaḥ
Ablativekṛtajijñāsāyāḥ kṛtajijñāsābhyām kṛtajijñāsābhyaḥ
Genitivekṛtajijñāsāyāḥ kṛtajijñāsayoḥ kṛtajijñāsānām
Locativekṛtajijñāsāyām kṛtajijñāsayoḥ kṛtajijñāsāsu

Adverb -kṛtajijñāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria