Declension table of ?kṛtahasta

Deva

NeuterSingularDualPlural
Nominativekṛtahastam kṛtahaste kṛtahastāni
Vocativekṛtahasta kṛtahaste kṛtahastāni
Accusativekṛtahastam kṛtahaste kṛtahastāni
Instrumentalkṛtahastena kṛtahastābhyām kṛtahastaiḥ
Dativekṛtahastāya kṛtahastābhyām kṛtahastebhyaḥ
Ablativekṛtahastāt kṛtahastābhyām kṛtahastebhyaḥ
Genitivekṛtahastasya kṛtahastayoḥ kṛtahastānām
Locativekṛtahaste kṛtahastayoḥ kṛtahasteṣu

Compound kṛtahasta -

Adverb -kṛtahastam -kṛtahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria