Declension table of ?kṛtahasta

Deva

MasculineSingularDualPlural
Nominativekṛtahastaḥ kṛtahastau kṛtahastāḥ
Vocativekṛtahasta kṛtahastau kṛtahastāḥ
Accusativekṛtahastam kṛtahastau kṛtahastān
Instrumentalkṛtahastena kṛtahastābhyām kṛtahastaiḥ kṛtahastebhiḥ
Dativekṛtahastāya kṛtahastābhyām kṛtahastebhyaḥ
Ablativekṛtahastāt kṛtahastābhyām kṛtahastebhyaḥ
Genitivekṛtahastasya kṛtahastayoḥ kṛtahastānām
Locativekṛtahaste kṛtahastayoḥ kṛtahasteṣu

Compound kṛtahasta -

Adverb -kṛtahastam -kṛtahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria