Declension table of ?kṛtaghnatva

Deva

NeuterSingularDualPlural
Nominativekṛtaghnatvam kṛtaghnatve kṛtaghnatvāni
Vocativekṛtaghnatva kṛtaghnatve kṛtaghnatvāni
Accusativekṛtaghnatvam kṛtaghnatve kṛtaghnatvāni
Instrumentalkṛtaghnatvena kṛtaghnatvābhyām kṛtaghnatvaiḥ
Dativekṛtaghnatvāya kṛtaghnatvābhyām kṛtaghnatvebhyaḥ
Ablativekṛtaghnatvāt kṛtaghnatvābhyām kṛtaghnatvebhyaḥ
Genitivekṛtaghnatvasya kṛtaghnatvayoḥ kṛtaghnatvānām
Locativekṛtaghnatve kṛtaghnatvayoḥ kṛtaghnatveṣu

Compound kṛtaghnatva -

Adverb -kṛtaghnatvam -kṛtaghnatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria