Declension table of ?kṛtadyuti

Deva

FeminineSingularDualPlural
Nominativekṛtadyutiḥ kṛtadyutī kṛtadyutayaḥ
Vocativekṛtadyute kṛtadyutī kṛtadyutayaḥ
Accusativekṛtadyutim kṛtadyutī kṛtadyutīḥ
Instrumentalkṛtadyutyā kṛtadyutibhyām kṛtadyutibhiḥ
Dativekṛtadyutyai kṛtadyutaye kṛtadyutibhyām kṛtadyutibhyaḥ
Ablativekṛtadyutyāḥ kṛtadyuteḥ kṛtadyutibhyām kṛtadyutibhyaḥ
Genitivekṛtadyutyāḥ kṛtadyuteḥ kṛtadyutyoḥ kṛtadyutīnām
Locativekṛtadyutyām kṛtadyutau kṛtadyutyoḥ kṛtadyutiṣu

Compound kṛtadyuti -

Adverb -kṛtadyuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria