Declension table of ?kṛtadvasu

Deva

NeuterSingularDualPlural
Nominativekṛtadvasu kṛtadvasunī kṛtadvasūni
Vocativekṛtadvasu kṛtadvasunī kṛtadvasūni
Accusativekṛtadvasu kṛtadvasunī kṛtadvasūni
Instrumentalkṛtadvasunā kṛtadvasubhyām kṛtadvasubhiḥ
Dativekṛtadvasune kṛtadvasubhyām kṛtadvasubhyaḥ
Ablativekṛtadvasunaḥ kṛtadvasubhyām kṛtadvasubhyaḥ
Genitivekṛtadvasunaḥ kṛtadvasunoḥ kṛtadvasūnām
Locativekṛtadvasuni kṛtadvasunoḥ kṛtadvasuṣu

Compound kṛtadvasu -

Adverb -kṛtadvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria