Declension table of ?kṛtadvasu

Deva

MasculineSingularDualPlural
Nominativekṛtadvasuḥ kṛtadvasū kṛtadvasavaḥ
Vocativekṛtadvaso kṛtadvasū kṛtadvasavaḥ
Accusativekṛtadvasum kṛtadvasū kṛtadvasūn
Instrumentalkṛtadvasunā kṛtadvasubhyām kṛtadvasubhiḥ
Dativekṛtadvasave kṛtadvasubhyām kṛtadvasubhyaḥ
Ablativekṛtadvasoḥ kṛtadvasubhyām kṛtadvasubhyaḥ
Genitivekṛtadvasoḥ kṛtadvasvoḥ kṛtadvasūnām
Locativekṛtadvasau kṛtadvasvoḥ kṛtadvasuṣu

Compound kṛtadvasu -

Adverb -kṛtadvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria