Declension table of ?kṛtadhvastā

Deva

FeminineSingularDualPlural
Nominativekṛtadhvastā kṛtadhvaste kṛtadhvastāḥ
Vocativekṛtadhvaste kṛtadhvaste kṛtadhvastāḥ
Accusativekṛtadhvastām kṛtadhvaste kṛtadhvastāḥ
Instrumentalkṛtadhvastayā kṛtadhvastābhyām kṛtadhvastābhiḥ
Dativekṛtadhvastāyai kṛtadhvastābhyām kṛtadhvastābhyaḥ
Ablativekṛtadhvastāyāḥ kṛtadhvastābhyām kṛtadhvastābhyaḥ
Genitivekṛtadhvastāyāḥ kṛtadhvastayoḥ kṛtadhvastānām
Locativekṛtadhvastāyām kṛtadhvastayoḥ kṛtadhvastāsu

Adverb -kṛtadhvastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria