Declension table of ?kṛtadhvasta

Deva

NeuterSingularDualPlural
Nominativekṛtadhvastam kṛtadhvaste kṛtadhvastāni
Vocativekṛtadhvasta kṛtadhvaste kṛtadhvastāni
Accusativekṛtadhvastam kṛtadhvaste kṛtadhvastāni
Instrumentalkṛtadhvastena kṛtadhvastābhyām kṛtadhvastaiḥ
Dativekṛtadhvastāya kṛtadhvastābhyām kṛtadhvastebhyaḥ
Ablativekṛtadhvastāt kṛtadhvastābhyām kṛtadhvastebhyaḥ
Genitivekṛtadhvastasya kṛtadhvastayoḥ kṛtadhvastānām
Locativekṛtadhvaste kṛtadhvastayoḥ kṛtadhvasteṣu

Compound kṛtadhvasta -

Adverb -kṛtadhvastam -kṛtadhvastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria