Declension table of ?kṛtadhvajā

Deva

FeminineSingularDualPlural
Nominativekṛtadhvajā kṛtadhvaje kṛtadhvajāḥ
Vocativekṛtadhvaje kṛtadhvaje kṛtadhvajāḥ
Accusativekṛtadhvajām kṛtadhvaje kṛtadhvajāḥ
Instrumentalkṛtadhvajayā kṛtadhvajābhyām kṛtadhvajābhiḥ
Dativekṛtadhvajāyai kṛtadhvajābhyām kṛtadhvajābhyaḥ
Ablativekṛtadhvajāyāḥ kṛtadhvajābhyām kṛtadhvajābhyaḥ
Genitivekṛtadhvajāyāḥ kṛtadhvajayoḥ kṛtadhvajānām
Locativekṛtadhvajāyām kṛtadhvajayoḥ kṛtadhvajāsu

Adverb -kṛtadhvajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria