Declension table of ?kṛtadhvaj

Deva

MasculineSingularDualPlural
Nominativekṛtadhvak kṛtadhvajau kṛtadhvajaḥ
Vocativekṛtadhvak kṛtadhvajau kṛtadhvajaḥ
Accusativekṛtadhvajam kṛtadhvajau kṛtadhvajaḥ
Instrumentalkṛtadhvajā kṛtadhvagbhyām kṛtadhvagbhiḥ
Dativekṛtadhvaje kṛtadhvagbhyām kṛtadhvagbhyaḥ
Ablativekṛtadhvajaḥ kṛtadhvagbhyām kṛtadhvagbhyaḥ
Genitivekṛtadhvajaḥ kṛtadhvajoḥ kṛtadhvajām
Locativekṛtadhvaji kṛtadhvajoḥ kṛtadhvakṣu

Compound kṛtadhvak -

Adverb -kṛtadhvak

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria