Declension table of ?kṛtadhvaṃsa

Deva

NeuterSingularDualPlural
Nominativekṛtadhvaṃsam kṛtadhvaṃse kṛtadhvaṃsāni
Vocativekṛtadhvaṃsa kṛtadhvaṃse kṛtadhvaṃsāni
Accusativekṛtadhvaṃsam kṛtadhvaṃse kṛtadhvaṃsāni
Instrumentalkṛtadhvaṃsena kṛtadhvaṃsābhyām kṛtadhvaṃsaiḥ
Dativekṛtadhvaṃsāya kṛtadhvaṃsābhyām kṛtadhvaṃsebhyaḥ
Ablativekṛtadhvaṃsāt kṛtadhvaṃsābhyām kṛtadhvaṃsebhyaḥ
Genitivekṛtadhvaṃsasya kṛtadhvaṃsayoḥ kṛtadhvaṃsānām
Locativekṛtadhvaṃse kṛtadhvaṃsayoḥ kṛtadhvaṃseṣu

Compound kṛtadhvaṃsa -

Adverb -kṛtadhvaṃsam -kṛtadhvaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria