Declension table of ?kṛtadhī

Deva

NeuterSingularDualPlural
Nominativekṛtadhi kṛtadhinī kṛtadhīni
Vocativekṛtadhi kṛtadhinī kṛtadhīni
Accusativekṛtadhi kṛtadhinī kṛtadhīni
Instrumentalkṛtadhinā kṛtadhibhyām kṛtadhibhiḥ
Dativekṛtadhine kṛtadhibhyām kṛtadhibhyaḥ
Ablativekṛtadhinaḥ kṛtadhibhyām kṛtadhibhyaḥ
Genitivekṛtadhinaḥ kṛtadhinoḥ kṛtadhīnām
Locativekṛtadhini kṛtadhinoḥ kṛtadhiṣu

Compound kṛtadhi -

Adverb -kṛtadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria