Declension table of ?kṛtadhī

Deva

MasculineSingularDualPlural
Nominativekṛtadhīḥ kṛtadhyā kṛtadhyaḥ
Vocativekṛtadhīḥ kṛtadhi kṛtadhyā kṛtadhyaḥ
Accusativekṛtadhyam kṛtadhyā kṛtadhyaḥ
Instrumentalkṛtadhyā kṛtadhībhyām kṛtadhībhiḥ
Dativekṛtadhye kṛtadhībhyām kṛtadhībhyaḥ
Ablativekṛtadhyaḥ kṛtadhībhyām kṛtadhībhyaḥ
Genitivekṛtadhyaḥ kṛtadhyoḥ kṛtadhīnām
Locativekṛtadhyi kṛtadhyām kṛtadhyoḥ kṛtadhīṣu

Compound kṛtadhi - kṛtadhī -

Adverb -kṛtadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria