Declension table of ?kṛtadharman

Deva

MasculineSingularDualPlural
Nominativekṛtadharmā kṛtadharmāṇau kṛtadharmāṇaḥ
Vocativekṛtadharman kṛtadharmāṇau kṛtadharmāṇaḥ
Accusativekṛtadharmāṇam kṛtadharmāṇau kṛtadharmaṇaḥ
Instrumentalkṛtadharmaṇā kṛtadharmabhyām kṛtadharmabhiḥ
Dativekṛtadharmaṇe kṛtadharmabhyām kṛtadharmabhyaḥ
Ablativekṛtadharmaṇaḥ kṛtadharmabhyām kṛtadharmabhyaḥ
Genitivekṛtadharmaṇaḥ kṛtadharmaṇoḥ kṛtadharmaṇām
Locativekṛtadharmaṇi kṛtadharmaṇoḥ kṛtadharmasu

Compound kṛtadharma -

Adverb -kṛtadharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria