Declension table of ?kṛtadeśa

Deva

NeuterSingularDualPlural
Nominativekṛtadeśam kṛtadeśe kṛtadeśāni
Vocativekṛtadeśa kṛtadeśe kṛtadeśāni
Accusativekṛtadeśam kṛtadeśe kṛtadeśāni
Instrumentalkṛtadeśena kṛtadeśābhyām kṛtadeśaiḥ
Dativekṛtadeśāya kṛtadeśābhyām kṛtadeśebhyaḥ
Ablativekṛtadeśāt kṛtadeśābhyām kṛtadeśebhyaḥ
Genitivekṛtadeśasya kṛtadeśayoḥ kṛtadeśānām
Locativekṛtadeśe kṛtadeśayoḥ kṛtadeśeṣu

Compound kṛtadeśa -

Adverb -kṛtadeśam -kṛtadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria