Declension table of ?kṛtadeśa

Deva

MasculineSingularDualPlural
Nominativekṛtadeśaḥ kṛtadeśau kṛtadeśāḥ
Vocativekṛtadeśa kṛtadeśau kṛtadeśāḥ
Accusativekṛtadeśam kṛtadeśau kṛtadeśān
Instrumentalkṛtadeśena kṛtadeśābhyām kṛtadeśaiḥ kṛtadeśebhiḥ
Dativekṛtadeśāya kṛtadeśābhyām kṛtadeśebhyaḥ
Ablativekṛtadeśāt kṛtadeśābhyām kṛtadeśebhyaḥ
Genitivekṛtadeśasya kṛtadeśayoḥ kṛtadeśānām
Locativekṛtadeśe kṛtadeśayoḥ kṛtadeśeṣu

Compound kṛtadeśa -

Adverb -kṛtadeśam -kṛtadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria