Declension table of ?kṛtadāra

Deva

NeuterSingularDualPlural
Nominativekṛtadāram kṛtadāre kṛtadārāṇi
Vocativekṛtadāra kṛtadāre kṛtadārāṇi
Accusativekṛtadāram kṛtadāre kṛtadārāṇi
Instrumentalkṛtadāreṇa kṛtadārābhyām kṛtadāraiḥ
Dativekṛtadārāya kṛtadārābhyām kṛtadārebhyaḥ
Ablativekṛtadārāt kṛtadārābhyām kṛtadārebhyaḥ
Genitivekṛtadārasya kṛtadārayoḥ kṛtadārāṇām
Locativekṛtadāre kṛtadārayoḥ kṛtadāreṣu

Compound kṛtadāra -

Adverb -kṛtadāram -kṛtadārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria