Declension table of ?kṛtadāra

Deva

MasculineSingularDualPlural
Nominativekṛtadāraḥ kṛtadārau kṛtadārāḥ
Vocativekṛtadāra kṛtadārau kṛtadārāḥ
Accusativekṛtadāram kṛtadārau kṛtadārān
Instrumentalkṛtadāreṇa kṛtadārābhyām kṛtadāraiḥ kṛtadārebhiḥ
Dativekṛtadārāya kṛtadārābhyām kṛtadārebhyaḥ
Ablativekṛtadārāt kṛtadārābhyām kṛtadārebhyaḥ
Genitivekṛtadārasya kṛtadārayoḥ kṛtadārāṇām
Locativekṛtadāre kṛtadārayoḥ kṛtadāreṣu

Compound kṛtadāra -

Adverb -kṛtadāram -kṛtadārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria