Declension table of ?kṛtacchandas

Deva

NeuterSingularDualPlural
Nominativekṛtacchandaḥ kṛtacchandasī kṛtacchandāṃsi
Vocativekṛtacchandaḥ kṛtacchandasī kṛtacchandāṃsi
Accusativekṛtacchandaḥ kṛtacchandasī kṛtacchandāṃsi
Instrumentalkṛtacchandasā kṛtacchandobhyām kṛtacchandobhiḥ
Dativekṛtacchandase kṛtacchandobhyām kṛtacchandobhyaḥ
Ablativekṛtacchandasaḥ kṛtacchandobhyām kṛtacchandobhyaḥ
Genitivekṛtacchandasaḥ kṛtacchandasoḥ kṛtacchandasām
Locativekṛtacchandasi kṛtacchandasoḥ kṛtacchandaḥsu

Compound kṛtacchandas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria