Declension table of ?kṛtabrahmanā

Deva

FeminineSingularDualPlural
Nominativekṛtabrahmanā kṛtabrahmane kṛtabrahmanāḥ
Vocativekṛtabrahmane kṛtabrahmane kṛtabrahmanāḥ
Accusativekṛtabrahmanām kṛtabrahmane kṛtabrahmanāḥ
Instrumentalkṛtabrahmanayā kṛtabrahmanābhyām kṛtabrahmanābhiḥ
Dativekṛtabrahmanāyai kṛtabrahmanābhyām kṛtabrahmanābhyaḥ
Ablativekṛtabrahmanāyāḥ kṛtabrahmanābhyām kṛtabrahmanābhyaḥ
Genitivekṛtabrahmanāyāḥ kṛtabrahmanayoḥ kṛtabrahmanānām
Locativekṛtabrahmanāyām kṛtabrahmanayoḥ kṛtabrahmanāsu

Adverb -kṛtabrahmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria