Declension table of ?kṛtabrahman

Deva

NeuterSingularDualPlural
Nominativekṛtabrahma kṛtabrahmaṇī kṛtabrahmāṇi
Vocativekṛtabrahman kṛtabrahma kṛtabrahmaṇī kṛtabrahmāṇi
Accusativekṛtabrahma kṛtabrahmaṇī kṛtabrahmāṇi
Instrumentalkṛtabrahmaṇā kṛtabrahmabhyām kṛtabrahmabhiḥ
Dativekṛtabrahmaṇe kṛtabrahmabhyām kṛtabrahmabhyaḥ
Ablativekṛtabrahmaṇaḥ kṛtabrahmabhyām kṛtabrahmabhyaḥ
Genitivekṛtabrahmaṇaḥ kṛtabrahmaṇoḥ kṛtabrahmaṇām
Locativekṛtabrahmaṇi kṛtabrahmaṇoḥ kṛtabrahmasu

Compound kṛtabrahma -

Adverb -kṛtabrahma -kṛtabrahmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria