Declension table of ?kṛtabhūtamaitrā

Deva

FeminineSingularDualPlural
Nominativekṛtabhūtamaitrā kṛtabhūtamaitre kṛtabhūtamaitrāḥ
Vocativekṛtabhūtamaitre kṛtabhūtamaitre kṛtabhūtamaitrāḥ
Accusativekṛtabhūtamaitrām kṛtabhūtamaitre kṛtabhūtamaitrāḥ
Instrumentalkṛtabhūtamaitrayā kṛtabhūtamaitrābhyām kṛtabhūtamaitrābhiḥ
Dativekṛtabhūtamaitrāyai kṛtabhūtamaitrābhyām kṛtabhūtamaitrābhyaḥ
Ablativekṛtabhūtamaitrāyāḥ kṛtabhūtamaitrābhyām kṛtabhūtamaitrābhyaḥ
Genitivekṛtabhūtamaitrāyāḥ kṛtabhūtamaitrayoḥ kṛtabhūtamaitrāṇām
Locativekṛtabhūtamaitrāyām kṛtabhūtamaitrayoḥ kṛtabhūtamaitrāsu

Adverb -kṛtabhūtamaitram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria