Declension table of ?kṛtabhūtamaitra

Deva

NeuterSingularDualPlural
Nominativekṛtabhūtamaitram kṛtabhūtamaitre kṛtabhūtamaitrāṇi
Vocativekṛtabhūtamaitra kṛtabhūtamaitre kṛtabhūtamaitrāṇi
Accusativekṛtabhūtamaitram kṛtabhūtamaitre kṛtabhūtamaitrāṇi
Instrumentalkṛtabhūtamaitreṇa kṛtabhūtamaitrābhyām kṛtabhūtamaitraiḥ
Dativekṛtabhūtamaitrāya kṛtabhūtamaitrābhyām kṛtabhūtamaitrebhyaḥ
Ablativekṛtabhūtamaitrāt kṛtabhūtamaitrābhyām kṛtabhūtamaitrebhyaḥ
Genitivekṛtabhūtamaitrasya kṛtabhūtamaitrayoḥ kṛtabhūtamaitrāṇām
Locativekṛtabhūtamaitre kṛtabhūtamaitrayoḥ kṛtabhūtamaitreṣu

Compound kṛtabhūtamaitra -

Adverb -kṛtabhūtamaitram -kṛtabhūtamaitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria