Declension table of ?kṛtabhūmi

Deva

FeminineSingularDualPlural
Nominativekṛtabhūmiḥ kṛtabhūmī kṛtabhūmayaḥ
Vocativekṛtabhūme kṛtabhūmī kṛtabhūmayaḥ
Accusativekṛtabhūmim kṛtabhūmī kṛtabhūmīḥ
Instrumentalkṛtabhūmyā kṛtabhūmibhyām kṛtabhūmibhiḥ
Dativekṛtabhūmyai kṛtabhūmaye kṛtabhūmibhyām kṛtabhūmibhyaḥ
Ablativekṛtabhūmyāḥ kṛtabhūmeḥ kṛtabhūmibhyām kṛtabhūmibhyaḥ
Genitivekṛtabhūmyāḥ kṛtabhūmeḥ kṛtabhūmyoḥ kṛtabhūmīnām
Locativekṛtabhūmyām kṛtabhūmau kṛtabhūmyoḥ kṛtabhūmiṣu

Compound kṛtabhūmi -

Adverb -kṛtabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria