Declension table of ?kṛtabhojana

Deva

NeuterSingularDualPlural
Nominativekṛtabhojanam kṛtabhojane kṛtabhojanāni
Vocativekṛtabhojana kṛtabhojane kṛtabhojanāni
Accusativekṛtabhojanam kṛtabhojane kṛtabhojanāni
Instrumentalkṛtabhojanena kṛtabhojanābhyām kṛtabhojanaiḥ
Dativekṛtabhojanāya kṛtabhojanābhyām kṛtabhojanebhyaḥ
Ablativekṛtabhojanāt kṛtabhojanābhyām kṛtabhojanebhyaḥ
Genitivekṛtabhojanasya kṛtabhojanayoḥ kṛtabhojanānām
Locativekṛtabhojane kṛtabhojanayoḥ kṛtabhojaneṣu

Compound kṛtabhojana -

Adverb -kṛtabhojanam -kṛtabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria