Declension table of ?kṛtabhāvā

Deva

FeminineSingularDualPlural
Nominativekṛtabhāvā kṛtabhāve kṛtabhāvāḥ
Vocativekṛtabhāve kṛtabhāve kṛtabhāvāḥ
Accusativekṛtabhāvām kṛtabhāve kṛtabhāvāḥ
Instrumentalkṛtabhāvayā kṛtabhāvābhyām kṛtabhāvābhiḥ
Dativekṛtabhāvāyai kṛtabhāvābhyām kṛtabhāvābhyaḥ
Ablativekṛtabhāvāyāḥ kṛtabhāvābhyām kṛtabhāvābhyaḥ
Genitivekṛtabhāvāyāḥ kṛtabhāvayoḥ kṛtabhāvānām
Locativekṛtabhāvāyām kṛtabhāvayoḥ kṛtabhāvāsu

Adverb -kṛtabhāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria