Declension table of ?kṛtabhāva

Deva

NeuterSingularDualPlural
Nominativekṛtabhāvam kṛtabhāve kṛtabhāvāni
Vocativekṛtabhāva kṛtabhāve kṛtabhāvāni
Accusativekṛtabhāvam kṛtabhāve kṛtabhāvāni
Instrumentalkṛtabhāvena kṛtabhāvābhyām kṛtabhāvaiḥ
Dativekṛtabhāvāya kṛtabhāvābhyām kṛtabhāvebhyaḥ
Ablativekṛtabhāvāt kṛtabhāvābhyām kṛtabhāvebhyaḥ
Genitivekṛtabhāvasya kṛtabhāvayoḥ kṛtabhāvānām
Locativekṛtabhāve kṛtabhāvayoḥ kṛtabhāveṣu

Compound kṛtabhāva -

Adverb -kṛtabhāvam -kṛtabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria