Declension table of ?kṛtabhāva

Deva

MasculineSingularDualPlural
Nominativekṛtabhāvaḥ kṛtabhāvau kṛtabhāvāḥ
Vocativekṛtabhāva kṛtabhāvau kṛtabhāvāḥ
Accusativekṛtabhāvam kṛtabhāvau kṛtabhāvān
Instrumentalkṛtabhāvena kṛtabhāvābhyām kṛtabhāvaiḥ kṛtabhāvebhiḥ
Dativekṛtabhāvāya kṛtabhāvābhyām kṛtabhāvebhyaḥ
Ablativekṛtabhāvāt kṛtabhāvābhyām kṛtabhāvebhyaḥ
Genitivekṛtabhāvasya kṛtabhāvayoḥ kṛtabhāvānām
Locativekṛtabhāve kṛtabhāvayoḥ kṛtabhāveṣu

Compound kṛtabhāva -

Adverb -kṛtabhāvam -kṛtabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria