Declension table of ?kṛtabandhu

Deva

MasculineSingularDualPlural
Nominativekṛtabandhuḥ kṛtabandhū kṛtabandhavaḥ
Vocativekṛtabandho kṛtabandhū kṛtabandhavaḥ
Accusativekṛtabandhum kṛtabandhū kṛtabandhūn
Instrumentalkṛtabandhunā kṛtabandhubhyām kṛtabandhubhiḥ
Dativekṛtabandhave kṛtabandhubhyām kṛtabandhubhyaḥ
Ablativekṛtabandhoḥ kṛtabandhubhyām kṛtabandhubhyaḥ
Genitivekṛtabandhoḥ kṛtabandhvoḥ kṛtabandhūnām
Locativekṛtabandhau kṛtabandhvoḥ kṛtabandhuṣu

Compound kṛtabandhu -

Adverb -kṛtabandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria