Declension table of ?kṛtabāhu_ā

Deva

FeminineSingularDualPlural
Nominativekṛtabāhu_ā kṛtabāhu_e kṛtabāhu_āḥ
Vocativekṛtabāhu_e kṛtabāhu_e kṛtabāhu_āḥ
Accusativekṛtabāhu_ām kṛtabāhu_e kṛtabāhu_āḥ
Instrumentalkṛtabāhu_ayā kṛtabāhu_ābhyām kṛtabāhu_ābhiḥ
Dativekṛtabāhu_āyai kṛtabāhu_ābhyām kṛtabāhu_ābhyaḥ
Ablativekṛtabāhu_āyāḥ kṛtabāhu_ābhyām kṛtabāhu_ābhyaḥ
Genitivekṛtabāhu_āyāḥ kṛtabāhu_ayoḥ kṛtabāhu_ānām
Locativekṛtabāhu_āyām kṛtabāhu_ayoḥ kṛtabāhu_āsu

Adverb -kṛtabāhu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria