Declension table of ?kṛtabāhu

Deva

NeuterSingularDualPlural
Nominativekṛtabāhu kṛtabāhunī kṛtabāhūni
Vocativekṛtabāhu kṛtabāhunī kṛtabāhūni
Accusativekṛtabāhu kṛtabāhunī kṛtabāhūni
Instrumentalkṛtabāhunā kṛtabāhubhyām kṛtabāhubhiḥ
Dativekṛtabāhune kṛtabāhubhyām kṛtabāhubhyaḥ
Ablativekṛtabāhunaḥ kṛtabāhubhyām kṛtabāhubhyaḥ
Genitivekṛtabāhunaḥ kṛtabāhunoḥ kṛtabāhūnām
Locativekṛtabāhuni kṛtabāhunoḥ kṛtabāhuṣu

Compound kṛtabāhu -

Adverb -kṛtabāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria