Declension table of ?kṛtāñjalipuṭā

Deva

FeminineSingularDualPlural
Nominativekṛtāñjalipuṭā kṛtāñjalipuṭe kṛtāñjalipuṭāḥ
Vocativekṛtāñjalipuṭe kṛtāñjalipuṭe kṛtāñjalipuṭāḥ
Accusativekṛtāñjalipuṭām kṛtāñjalipuṭe kṛtāñjalipuṭāḥ
Instrumentalkṛtāñjalipuṭayā kṛtāñjalipuṭābhyām kṛtāñjalipuṭābhiḥ
Dativekṛtāñjalipuṭāyai kṛtāñjalipuṭābhyām kṛtāñjalipuṭābhyaḥ
Ablativekṛtāñjalipuṭāyāḥ kṛtāñjalipuṭābhyām kṛtāñjalipuṭābhyaḥ
Genitivekṛtāñjalipuṭāyāḥ kṛtāñjalipuṭayoḥ kṛtāñjalipuṭānām
Locativekṛtāñjalipuṭāyām kṛtāñjalipuṭayoḥ kṛtāñjalipuṭāsu

Adverb -kṛtāñjalipuṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria