Declension table of ?kṛtāñjalipuṭa

Deva

NeuterSingularDualPlural
Nominativekṛtāñjalipuṭam kṛtāñjalipuṭe kṛtāñjalipuṭāni
Vocativekṛtāñjalipuṭa kṛtāñjalipuṭe kṛtāñjalipuṭāni
Accusativekṛtāñjalipuṭam kṛtāñjalipuṭe kṛtāñjalipuṭāni
Instrumentalkṛtāñjalipuṭena kṛtāñjalipuṭābhyām kṛtāñjalipuṭaiḥ
Dativekṛtāñjalipuṭāya kṛtāñjalipuṭābhyām kṛtāñjalipuṭebhyaḥ
Ablativekṛtāñjalipuṭāt kṛtāñjalipuṭābhyām kṛtāñjalipuṭebhyaḥ
Genitivekṛtāñjalipuṭasya kṛtāñjalipuṭayoḥ kṛtāñjalipuṭānām
Locativekṛtāñjalipuṭe kṛtāñjalipuṭayoḥ kṛtāñjalipuṭeṣu

Compound kṛtāñjalipuṭa -

Adverb -kṛtāñjalipuṭam -kṛtāñjalipuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria