Declension table of ?kṛtāñjali_ā

Deva

FeminineSingularDualPlural
Nominativekṛtāñjali_ā kṛtāñjali_e kṛtāñjali_āḥ
Vocativekṛtāñjali_e kṛtāñjali_e kṛtāñjali_āḥ
Accusativekṛtāñjali_ām kṛtāñjali_e kṛtāñjali_āḥ
Instrumentalkṛtāñjali_ayā kṛtāñjali_ābhyām kṛtāñjali_ābhiḥ
Dativekṛtāñjali_āyai kṛtāñjali_ābhyām kṛtāñjali_ābhyaḥ
Ablativekṛtāñjali_āyāḥ kṛtāñjali_ābhyām kṛtāñjali_ābhyaḥ
Genitivekṛtāñjali_āyāḥ kṛtāñjali_ayoḥ kṛtāñjali_ānām
Locativekṛtāñjali_āyām kṛtāñjali_ayoḥ kṛtāñjali_āsu

Adverb -kṛtāñjali_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria