Declension table of ?kṛtāśrayā

Deva

FeminineSingularDualPlural
Nominativekṛtāśrayā kṛtāśraye kṛtāśrayāḥ
Vocativekṛtāśraye kṛtāśraye kṛtāśrayāḥ
Accusativekṛtāśrayām kṛtāśraye kṛtāśrayāḥ
Instrumentalkṛtāśrayayā kṛtāśrayābhyām kṛtāśrayābhiḥ
Dativekṛtāśrayāyai kṛtāśrayābhyām kṛtāśrayābhyaḥ
Ablativekṛtāśrayāyāḥ kṛtāśrayābhyām kṛtāśrayābhyaḥ
Genitivekṛtāśrayāyāḥ kṛtāśrayayoḥ kṛtāśrayāṇām
Locativekṛtāśrayāyām kṛtāśrayayoḥ kṛtāśrayāsu

Adverb -kṛtāśrayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria