Declension table of ?kṛtāśraya

Deva

NeuterSingularDualPlural
Nominativekṛtāśrayam kṛtāśraye kṛtāśrayāṇi
Vocativekṛtāśraya kṛtāśraye kṛtāśrayāṇi
Accusativekṛtāśrayam kṛtāśraye kṛtāśrayāṇi
Instrumentalkṛtāśrayeṇa kṛtāśrayābhyām kṛtāśrayaiḥ
Dativekṛtāśrayāya kṛtāśrayābhyām kṛtāśrayebhyaḥ
Ablativekṛtāśrayāt kṛtāśrayābhyām kṛtāśrayebhyaḥ
Genitivekṛtāśrayasya kṛtāśrayayoḥ kṛtāśrayāṇām
Locativekṛtāśraye kṛtāśrayayoḥ kṛtāśrayeṣu

Compound kṛtāśraya -

Adverb -kṛtāśrayam -kṛtāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria