Declension table of ?kṛtāśrayaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛtāśrayaḥ | kṛtāśrayau | kṛtāśrayāḥ |
Vocative | kṛtāśraya | kṛtāśrayau | kṛtāśrayāḥ |
Accusative | kṛtāśrayam | kṛtāśrayau | kṛtāśrayān |
Instrumental | kṛtāśrayeṇa | kṛtāśrayābhyām | kṛtāśrayaiḥ kṛtāśrayebhiḥ |
Dative | kṛtāśrayāya | kṛtāśrayābhyām | kṛtāśrayebhyaḥ |
Ablative | kṛtāśrayāt | kṛtāśrayābhyām | kṛtāśrayebhyaḥ |
Genitive | kṛtāśrayasya | kṛtāśrayayoḥ | kṛtāśrayāṇām |
Locative | kṛtāśraye | kṛtāśrayayoḥ | kṛtāśrayeṣu |