Declension table of ?kṛtāśanā

Deva

FeminineSingularDualPlural
Nominativekṛtāśanā kṛtāśane kṛtāśanāḥ
Vocativekṛtāśane kṛtāśane kṛtāśanāḥ
Accusativekṛtāśanām kṛtāśane kṛtāśanāḥ
Instrumentalkṛtāśanayā kṛtāśanābhyām kṛtāśanābhiḥ
Dativekṛtāśanāyai kṛtāśanābhyām kṛtāśanābhyaḥ
Ablativekṛtāśanāyāḥ kṛtāśanābhyām kṛtāśanābhyaḥ
Genitivekṛtāśanāyāḥ kṛtāśanayoḥ kṛtāśanānām
Locativekṛtāśanāyām kṛtāśanayoḥ kṛtāśanāsu

Adverb -kṛtāśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria