Declension table of ?kṛtāśana

Deva

NeuterSingularDualPlural
Nominativekṛtāśanam kṛtāśane kṛtāśanāni
Vocativekṛtāśana kṛtāśane kṛtāśanāni
Accusativekṛtāśanam kṛtāśane kṛtāśanāni
Instrumentalkṛtāśanena kṛtāśanābhyām kṛtāśanaiḥ
Dativekṛtāśanāya kṛtāśanābhyām kṛtāśanebhyaḥ
Ablativekṛtāśanāt kṛtāśanābhyām kṛtāśanebhyaḥ
Genitivekṛtāśanasya kṛtāśanayoḥ kṛtāśanānām
Locativekṛtāśane kṛtāśanayoḥ kṛtāśaneṣu

Compound kṛtāśana -

Adverb -kṛtāśanam -kṛtāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria