Declension table of ?kṛtāśaṃsa

Deva

NeuterSingularDualPlural
Nominativekṛtāśaṃsam kṛtāśaṃse kṛtāśaṃsāni
Vocativekṛtāśaṃsa kṛtāśaṃse kṛtāśaṃsāni
Accusativekṛtāśaṃsam kṛtāśaṃse kṛtāśaṃsāni
Instrumentalkṛtāśaṃsena kṛtāśaṃsābhyām kṛtāśaṃsaiḥ
Dativekṛtāśaṃsāya kṛtāśaṃsābhyām kṛtāśaṃsebhyaḥ
Ablativekṛtāśaṃsāt kṛtāśaṃsābhyām kṛtāśaṃsebhyaḥ
Genitivekṛtāśaṃsasya kṛtāśaṃsayoḥ kṛtāśaṃsānām
Locativekṛtāśaṃse kṛtāśaṃsayoḥ kṛtāśaṃseṣu

Compound kṛtāśaṃsa -

Adverb -kṛtāśaṃsam -kṛtāśaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria