Declension table of ?kṛtāśaṃsa

Deva

MasculineSingularDualPlural
Nominativekṛtāśaṃsaḥ kṛtāśaṃsau kṛtāśaṃsāḥ
Vocativekṛtāśaṃsa kṛtāśaṃsau kṛtāśaṃsāḥ
Accusativekṛtāśaṃsam kṛtāśaṃsau kṛtāśaṃsān
Instrumentalkṛtāśaṃsena kṛtāśaṃsābhyām kṛtāśaṃsaiḥ kṛtāśaṃsebhiḥ
Dativekṛtāśaṃsāya kṛtāśaṃsābhyām kṛtāśaṃsebhyaḥ
Ablativekṛtāśaṃsāt kṛtāśaṃsābhyām kṛtāśaṃsebhyaḥ
Genitivekṛtāśaṃsasya kṛtāśaṃsayoḥ kṛtāśaṃsānām
Locativekṛtāśaṃse kṛtāśaṃsayoḥ kṛtāśaṃseṣu

Compound kṛtāśaṃsa -

Adverb -kṛtāśaṃsam -kṛtāśaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria