Declension table of ?kṛtāśa

Deva

NeuterSingularDualPlural
Nominativekṛtāśam kṛtāśe kṛtāśāni
Vocativekṛtāśa kṛtāśe kṛtāśāni
Accusativekṛtāśam kṛtāśe kṛtāśāni
Instrumentalkṛtāśena kṛtāśābhyām kṛtāśaiḥ
Dativekṛtāśāya kṛtāśābhyām kṛtāśebhyaḥ
Ablativekṛtāśāt kṛtāśābhyām kṛtāśebhyaḥ
Genitivekṛtāśasya kṛtāśayoḥ kṛtāśānām
Locativekṛtāśe kṛtāśayoḥ kṛtāśeṣu

Compound kṛtāśa -

Adverb -kṛtāśam -kṛtāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria