Declension table of ?kṛtāśa

Deva

MasculineSingularDualPlural
Nominativekṛtāśaḥ kṛtāśau kṛtāśāḥ
Vocativekṛtāśa kṛtāśau kṛtāśāḥ
Accusativekṛtāśam kṛtāśau kṛtāśān
Instrumentalkṛtāśena kṛtāśābhyām kṛtāśaiḥ kṛtāśebhiḥ
Dativekṛtāśāya kṛtāśābhyām kṛtāśebhyaḥ
Ablativekṛtāśāt kṛtāśābhyām kṛtāśebhyaḥ
Genitivekṛtāśasya kṛtāśayoḥ kṛtāśānām
Locativekṛtāśe kṛtāśayoḥ kṛtāśeṣu

Compound kṛtāśa -

Adverb -kṛtāśam -kṛtāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria