Declension table of ?kṛtāyāsa

Deva

NeuterSingularDualPlural
Nominativekṛtāyāsam kṛtāyāse kṛtāyāsāni
Vocativekṛtāyāsa kṛtāyāse kṛtāyāsāni
Accusativekṛtāyāsam kṛtāyāse kṛtāyāsāni
Instrumentalkṛtāyāsena kṛtāyāsābhyām kṛtāyāsaiḥ
Dativekṛtāyāsāya kṛtāyāsābhyām kṛtāyāsebhyaḥ
Ablativekṛtāyāsāt kṛtāyāsābhyām kṛtāyāsebhyaḥ
Genitivekṛtāyāsasya kṛtāyāsayoḥ kṛtāyāsānām
Locativekṛtāyāse kṛtāyāsayoḥ kṛtāyāseṣu

Compound kṛtāyāsa -

Adverb -kṛtāyāsam -kṛtāyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria