Declension table of ?kṛtāvin

Deva

MasculineSingularDualPlural
Nominativekṛtāvī kṛtāvinau kṛtāvinaḥ
Vocativekṛtāvin kṛtāvinau kṛtāvinaḥ
Accusativekṛtāvinam kṛtāvinau kṛtāvinaḥ
Instrumentalkṛtāvinā kṛtāvibhyām kṛtāvibhiḥ
Dativekṛtāvine kṛtāvibhyām kṛtāvibhyaḥ
Ablativekṛtāvinaḥ kṛtāvibhyām kṛtāvibhyaḥ
Genitivekṛtāvinaḥ kṛtāvinoḥ kṛtāvinām
Locativekṛtāvini kṛtāvinoḥ kṛtāviṣu

Compound kṛtāvi -

Adverb -kṛtāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria