Declension table of ?kṛtāvaśyakā

Deva

FeminineSingularDualPlural
Nominativekṛtāvaśyakā kṛtāvaśyake kṛtāvaśyakāḥ
Vocativekṛtāvaśyake kṛtāvaśyake kṛtāvaśyakāḥ
Accusativekṛtāvaśyakām kṛtāvaśyake kṛtāvaśyakāḥ
Instrumentalkṛtāvaśyakayā kṛtāvaśyakābhyām kṛtāvaśyakābhiḥ
Dativekṛtāvaśyakāyai kṛtāvaśyakābhyām kṛtāvaśyakābhyaḥ
Ablativekṛtāvaśyakāyāḥ kṛtāvaśyakābhyām kṛtāvaśyakābhyaḥ
Genitivekṛtāvaśyakāyāḥ kṛtāvaśyakayoḥ kṛtāvaśyakānām
Locativekṛtāvaśyakāyām kṛtāvaśyakayoḥ kṛtāvaśyakāsu

Adverb -kṛtāvaśyakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria